श्रीमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमुखः, पुं, कालचक्रस्य सप्तमवत्सरः । इति केचित् ॥ पत्रपृष्ठे श्रीशब्दलिखनम् । इति लोक- प्रसिद्धिः ॥ शोभायुक्तानने, क्ली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमुख¦ m. (-खः) The seventh year of the Indian cycle. E. श्री prosperity, मुख chief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीमुख/ श्री--मुख n. a beautiful face MW.

श्रीमुख/ श्री--मुख m. the word श्रीwritten on the back of a letter ib.

श्रीमुख/ श्री--मुख m. the 7th (ur 41st) year of Jupiter's cycle of 60 years VarBr2S.

श्रीमुख/ श्री--मुख m. N. of a medical author(See. श्री-सुख). Cat.

"https://sa.wiktionary.org/w/index.php?title=श्रीमुख&oldid=505069" इत्यस्माद् प्रतिप्राप्तम्