सामग्री पर जाएँ

श्रीवत्स

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्सः, पुं, (श्रीयुक्तं वत्सं वक्षो यस्य ।) विष्णुः । विष्णुचिह्नविशेषः । स तु वक्षस्यशुक्लवर्ण- दक्षिणावर्त्तलोमावली । (यथा, रघुः । १० । १० । “प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपांसारं बिभाणं बृहतोरसा ॥”) अर्हतां ध्वजः । इति हेमचन्द्रः ॥ सुरुङ्गाभेदः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्स पुं।

विष्णुलाञ्छनम्

समानार्थक:श्रीवत्स

1।1।28।3।3

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

वैशिष्ट्य : विष्णुः

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्स¦ पु॰ वदति महत्त्वं वद--स श्रीयुक्तो वत्सः।

१ व-क्षस्थे महत्त्वलक्षणश्वेतरोमावर्त्तविशेषे। स अस्त्यस्यअच्।

२ विष्णौ हेमच॰।

३ सुरङ्गाभेदे त्रिका॰{??}।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्स¦ m. (-त्सः)
1. VISHN4U.
2. A particular mark, usually said to be a curl of hair, on the breast of VISHN4U or KRISHN4A.
3. A hole in a wall made for felonious purposes.
4. The emblem of the tenth Jina, or the mark above ascribed to VISHN4U or KRISHN4A. E. श्री LAKSHMI4, and वत्स dear to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्स/ श्री--वत्स m. " favourite of श्री" N. of विष्णुL.

श्रीवत्स/ श्री--वत्स m. a partic. mark or curl of hair on the breast of विष्णुor कृष्ण(and of other divine beings ; said to be white and represented in pictures by a symbol resembling a cruciform flower) MBh. Ka1v. etc.

श्रीवत्स/ श्री--वत्स m. the emblem of the tenth जिन(or विष्णु's mark so used) L.

श्रीवत्स/ श्री--वत्स m. a hole of a partic. form made through a wall by a housebreaker L.

श्रीवत्स/ श्री--वत्स m. (in astron. ) one of the lunar asterisms Col.

श्रीवत्स/ श्री--वत्स m. N. of the eighth योगMW.

श्रीवत्स/ श्री--वत्स m. N. of various authors (also with आचार्यand शर्मन्) Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the jewel of कृष्ण; फलकम्:F1: वा. ९६. २०४.फलकम्:/F of पौण्डरीक Va1sudeva. फलकम्:F2: Vi. V. ३४. १७.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRĪVATSA : A mole on Mahāviṣṇu's chest. (For more details see under Bhṛgu).


_______________________________
*3rd word in left half of page 738 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रीवत्स&oldid=439141" इत्यस्माद् प्रतिप्राप्तम्