श्रुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुतम्, क्ली, (श्रुयते स्म यदिति । श्रु + क्तः ।) शास्त्रम् । इत्यमरः ॥ (यथा, रघुः । २ । २१ । “श्रुतस्य यायादयमन्तमर्भक- स्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थवित् चकार नाम्ना रघुमात्मसम्भवम् ॥”) श्रवणगोचरः । इति शब्दरत्नावली ॥ (यथा, माण्डूक्योपनिषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन ॥” पुं, कालिन्दीगर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा, भागवते । १० । ६१ । १४ । “श्रुतः कविर्वृषो वीरः मुबाहुर्भद्र एकलः । शान्तिर्दर्शः पूर्णमासः कालिन्द्याः सोमको- ऽवरः ॥”)

श्रुतः, त्रि, (श्रु + क्तः ।) अवधृतः । इत्यमरः ॥ आक- र्णितः । इति मेदिनी ॥ (यथा, रघुः । १ । ७८ । “स शापो न त्वया राजन् न च सारथिना श्रुतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुत नपुं।

अवधृतम्

समानार्थक:श्रुत

3।3।77।1।1

श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम्. अत्याहितं महाभीतिः कर्म जीवानपेक्षि च॥

पदार्थ-विभागः : , गुणः, शब्दः

श्रुत नपुं।

शास्त्रम्

समानार्थक:प्रमाण,दृष्टान्त,श्रुत,ग्रन्थ

3।3।77।1।1

श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम्. अत्याहितं महाभीतिः कर्म जीवानपेक्षि च॥

वृत्तिवान् : शस्त्रघर्षणोपजीविः

 : तर्कशास्त्रम्, अर्थशास्त्रम्, धर्मशास्त्रम्, विधानशास्त्रम्

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुत¦ न॰ श्रूयते श्रु--क्त।

१ शास्त्रे अमरः

२ तज्ज्ञाते च
“श्रुतान्वितः” इति भट्टिः।

३ श्रवणेन गृहीते त्रि॰ मेदि॰

४ अवधृते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुत¦ mfn. (-तः-ता-तं)
1. Heard.
2. Understood.
3. Well-known. n. (-तं)
1. Sacred science, holy writ, &c.
2. The object of hearing, that which is heard.
3. Learning in general. E. श्रु to hear, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुत [śruta], p. p. [श्रु-क्त]

Heard, listened to.

Reported, heard of.

Learnt, ascertained, understood.

Wellknown, famous, celebrated, renowned; श्रुतानुभावं शरणं व्रज भावेन भाविनि Bhāg.3.32.11; श्रुतस्य किं तत् सदृशं कुलस्य R.14.61;3.4.

Named, called.

Promised; तदवश्यं त्वया कार्यं यदनेन श्रुतं मम Rām.2.18.21.

Vedic, like Vedas (वेदरूप); गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा Bhāg.4.2.25.

तम् The object of hearing.

That which was heard by revelation i. e. the Veda, holy learning, sacred knowledge; श्रुतप्रकाशम् R.5.2.

Learning in general (विद्या); श्रोत्रं श्रुतेनैव न कुण्डलेन (विभाति) Bh.2.71; R.3.21;5.22; अग्निहोत्रफला वेदाः शीलवत्तफलं श्रुतम् Pt.2.15;4.68.

The act of hearing; योगे बुद्धिं, श्रुते सत्त्वं, मनो ब्रह्मणि धारयन् Mb.12.177.31. -Comp. -अध्ययनम् study of the Vedas. -अन्वित a. conversant with the Vedas. -अर्थः a fact verbally or orally communicated. ˚आपत्तिः see अर्थापत्तिः. -ऋषिः a class of sages like Śuśruta; L. D. B. -कीर्ति a. famous, renowned. (-m.)

a generous man.

a divine sage. (f.) N. of the wife of Śatrughna. -देवी N. of Sarasvatī. -धर a. remembering what is heard, retentive. (-रः) the ear; राष्ट्रमुत्तरपाञ्चालं याति श्रुतधरान्वितः Bhāg.4. 25.51. -श्रवस् m. N. of the father of Śiśupāla. ˚अनुजः the planet Saturn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुत mfn. heard , listened to , heard about or of , taught , mentioned , orally transmitted or communicated from age to age S3Br. ChUp. MBh. etc.

श्रुत mfn. known , famous , celebrated RV. AV. Br. MBh.

श्रुत mfn. known as , called( nom. with इति) MBh. R. etc.

श्रुत m. N. of a son of भगीरथHariv.

श्रुत m. of a son of कृष्णBhP.

श्रुत m. of a son of सु-भाषणib.

श्रुत m. of a son of उपगुVP.

श्रुत n. anything heard , that which has been heard ( esp. from the beginning) , knowledge as heard by holy men and transmitted from generation to generation , oral tradition or revelation , sacred knowledge (in the Pur. personified as a child of धर्मand मेधा) , the वेदAV. etc.

श्रुत n. the act of hearing Mun2d2Up. Ka1v. Katha1s.

श्रुत n. learning or teaching , instruction( श्रुतं-कृ, " to learn ") A1past.

श्रुत n. memory , remembrance AV. i , 1 , 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Bhagiratha (Suhotra-वि। प्।) and father of नाभ(ga). भा. IX. 9. १६; Br. III. ६३. १६९; वा. ८८. १६०; Vi. IV. 4. ३६.
(II)--a son of सुभाषण, and father of Jaya. भा. IX. १३. २५. [page३-485+ २६]
(III)--a son of कृष्ण and कालिन्दी. भा. X. ६१. १४.
(IV)--a son of मेधा. Br. II. 9. ५९; वा. १०. ३५.
(V)--a son of स्वारोचिष Manu. Br. II. ३६. १९.
(VI)--a son of Suvarca. वा. ८९. २१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRUTA I : Son of Bhīmasena. (Agni Purāṇa, Chapter 278).


_______________________________
*1st word in left half of page 741 (+offset) in original book.

ŚRUTA II : A King of the Solar dynasty. Bhāgavata, 9th Skandha refers to him as the son of Subhāṣaṇa and father of Jaya.


_______________________________
*2nd word in left half of page 741 (+offset) in original book.

ŚRUTA III : A King belonging to Bharata's dynasty. He was the son of Dharmanetra and father of Dṛḍhasena. (Bhāgavata, 9th Skandha).


_______________________________
*3rd word in left half of page 741 (+offset) in original book.

ŚRUTA IV : A son born to Śrī Kṛṣṇa by Kālindī. (Bhāgavata, 10th Skandha).


_______________________________
*4th word in left half of page 741 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रुत&oldid=439150" इत्यस्माद् प्रतिप्राप्तम्