श्रुतवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुतवत्¦ mfn. (-वान्-वती-वत्) Hearing, having heard. E. श्रु to hear, क्तवतु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुतवत् [śrutavat], a. Knowing the Veda, proficient in sacred knowledge or learning in general; अपथे पदमर्पयन्ति हि श्रुतवन्तो$पि रजोनिमीलिताः R.9.74.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुतवत्/ श्रुत--वत् mfn. one who has heard etc. Ka1v. Hit.

श्रुतवत्/ श्रुत--वत् mfn. possessing (sacred) -knknowledge , learned , pious MBh. Ka1v. etc.

श्रुतवत्/ श्रुत--वत् mfn. connected with or founded on -knknowledge BhP.

श्रुतवत्/ श्रुत--वत् m. N. of a son of सोमा-पिBhP.

"https://sa.wiktionary.org/w/index.php?title=श्रुतवत्&oldid=354535" इत्यस्माद् प्रतिप्राप्तम्