श्रेणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणिः, पुं, स्त्री, (श्रयति श्रीयते वा । श्रि + “वर्हिश्रिश्रुयुद्विति ।” उणा० ४ । ५१ । इति णिः ।) निश्छिद्रपंक्तिः । तत्पर्य्यायः । पंक्तिः २ श्रेणी ३ विञ्जोली ४ वीथी ५ आलिः ६ पालिः ७ आवलिः ८ आली ९ पाली १० आवली ११ वीथिः १२ वीथिका १३ राजी १४ राजिः १५ रेखा १६ लेखा १७ । इति शब्द- रत्नावली ॥ (यथा, कुमारे । ५ । ९ । “न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥”) समानशिल्पिसंहतिः । इति मेदिनी ॥ कोम्पानि इति इङ्गरेजीयभाषा ॥ सेकपात्रम् । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणि स्त्री-पुं।

सजातीयशिल्पिसङ्घः

समानार्थक:श्रेणि

2।10।5।1।3

कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः। कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणि¦ mf. (-णिः-णिः or -णी)
1. A line, a row, a range.
2. A multitude.
3. A company of artizans following the same business.
4. A corpo- ration, a company of traders or those dealing in the same articles.
5. A ducket, a baling vessel. E. श्रि to serve, नि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणिः [śrēṇiḥ], m., f., -श्रेणी f. [श्रि-णि वा ङीप् Uṇ.4.51]

A line, series, row; तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरसना V.4.28; न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासंगमपि प्रकाशते Ku.5.9; Me.28,37.

A flock, multitude, group; U.4.

A guild or company of traders, artisans &c., corporate body; न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः Rām.2.26.14; Ms.8.41; Bhāg.2.8.18.

A bucket.

The fore or upper part of anything. -Comp. -धर्माः (m. pl.) the customs of trades or guilds; Ms.8.41. -बद्ध, -बन्धa. forming a row, being in a line; श्रेणीबन्धाद्वितन्बद्भि- रस्तम्भां तोरणस्रजम् R.1.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणि f. ( L. also m. ; according to Un2. iv , 51 , fr. श्रि; connected with श्रेटीabove ) a line , row , range , series , succession , troop , flock , multitude , number RV. etc.

श्रेणि f. a swarm (of bees) S3is3.

श्रेणि f. a company of artisans following the same business , a guild or association of traders dealing in the same articles Mn. MBh. etc.

श्रेणि f. a bucket , watering-pot L.

श्रेणि f. the fore or upper part of anything L.

श्रेणि f. Sanseviera Roxburghiana L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śreṇi  : m. (pl.): Name of a people (?)


A. Description: Brought up in cowherds (gokule nityasaṁvṛddhāḥ) and highly skilled in fighting (yuddhe paramakovidāḥ) 8. 4. 38.


B. Epic event: At night of the seventeenth day (niśi 8. 1. 25), Saṁjaya, while reporting the death of Karṇa to Dhṛtarāṣṭra, mentioned Śreṇis among those who were killed in thousands by Arjuna during the war (śreṇayo bahusāhasrāḥ saṁśaptakagaṇāś ca ye/te sarve pārtham āsādya gatā vaivasvatakṣayam//) 8. 4. 38 (perhaps, the word śreṇi does not refer to a people but means only ‘lines, rows of troops’ and refers to Gopālas who, though not directly mentioned are suggested by the expression (gokule nityasaṁvṛddhāḥ) and by their association with Saṁśaptakas, cf. Gopāla; see, however, the next entry).


_______________________________
*4th word in left half of page p892_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śreṇi  : m. (pl.): Name of a people (?)


A. Description: Brought up in cowherds (gokule nityasaṁvṛddhāḥ) and highly skilled in fighting (yuddhe paramakovidāḥ) 8. 4. 38.


B. Epic event: At night of the seventeenth day (niśi 8. 1. 25), Saṁjaya, while reporting the death of Karṇa to Dhṛtarāṣṭra, mentioned Śreṇis among those who were killed in thousands by Arjuna during the war (śreṇayo bahusāhasrāḥ saṁśaptakagaṇāś ca ye/te sarve pārtham āsādya gatā vaivasvatakṣayam//) 8. 4. 38 (perhaps, the word śreṇi does not refer to a people but means only ‘lines, rows of troops’ and refers to Gopālas who, though not directly mentioned are suggested by the expression (gokule nityasaṁvṛddhāḥ) and by their association with Saṁśaptakas, cf. Gopāla; see, however, the next entry).


_______________________________
*4th word in left half of page p892_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śreṇi means a ‘row’ or ‘line’ of birds,[१] or horses,[२] or chariots,[३] and so forth.

  1. Rv. v. 59, 7.
  2. Rv. i. 126, 4.
  3. Rv. iv. 38, 6;
    Chāndogya Upaniṣad, v. 14, 1.
"https://sa.wiktionary.org/w/index.php?title=श्रेणि&oldid=474874" इत्यस्माद् प्रतिप्राप्तम्