श्रेणिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणिका [śrēṇikā], A tent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेणिका f. See. next.

श्रेणिका f. a kind of metre(= श्येणिका) Col.

श्रेणिका f. a tent W.

"https://sa.wiktionary.org/w/index.php?title=श्रेणिका&oldid=505076" इत्यस्माद् प्रतिप्राप्तम्