श्रेयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस् नपुं।

धर्मः

समानार्थक:धर्म,पुण्य,श्रेयस्,सुकृत,वृष,उपनिषद्,उष्ण

1।4।24।1।3

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः। मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

श्रेयस् नपुं।

मोक्षः

समानार्थक:मुक्ति,कैवल्य,निर्वाण,श्रेयस्,निःश्रेयस,अमृत,मोक्ष,अपवर्ग,अक्षर

1।5।6।2।4

मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः। मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्.।

अवयव : मोक्षोपयोगिबुद्धिः

पदार्थ-विभागः : , सामान्यम्, अवस्था

श्रेयस् वि।

अतिशोभनः

समानार्थक:श्रेयस्,श्रेष्ठ,पुष्कल,सत्तम,अतिशोभन

3।1।58।2।1

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्. श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस्¦ न॰ अतिशयेन प्रशस्यम् इयसु श्रादेशः।

१ धर्मे

२ मोक्षेअमरः।

३ शुभे न॰

४ अतिप्रशस्ते त्रि॰ मेदि॰ स्त्रियां ङीप्। सा च

५ हरीतक्यां

६ पाठायां

७ गजपिप्पल्याम् अमरः

८ रास्नायां विश्वः।

९ शुभयुक्ते त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस्¦ mfn. (-यान्-यसी-यः) Best, excellent, most excellent. Ind. Well, most excellent. n. (-यः)
1. Virtue, moral merit.
2. Final happiness.
3. Good fortune, auspiciousness, prosperity. m. (-यान्) The 11th Jina or Jaina pontiff. f. (-यसी)
1. A plant resembling pepper, (Pothos officinalis.)
2. A shrub, (Cissampelos hexandra.)
3. Yellow myro- balan. E. श्र substituted for प्रशस्त good, and ईयसुन् aff. of the irr. superlative.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस् [śrēyas], a. [अतिशयेन प्रशस्यम् ईयस्सु श्रादेशः]

Better, preferable, superior; वर्धनाद्रक्षणं श्रेयः H.3.3; श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ Bg.3.35;2.5.

Best, most excellent, quite desirable; श्रेयो ह्यस्माकमेवं हि Māl.1.13.

More happy or fortunate.

More blessed, dearer (compar. of प्रशस्य q. v.). -n.

Virtue, righteous deeds, moral or religious merit.

Bliss, good fortune, blessing, good, welfare, felicity, a good or auspicious result; पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते Ś.7.13; धिङ् मामुपस्थितश्रेयो$वमानिनम् Ś.6; प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः R.1.79; U.5.27;7.2; R.5.34.

Any good or auspicious occasion; Ś.7.

Final beatitude, absolution. -Comp. -अक्षिकाङ्क्षिन् a. desiring bliss or welfare; न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो$भिकाङ्क्षिणः Ms.4.91. -अर्थिन् a.

seeking happiness, desirous of felicity.

Wishing well. -कर a.

promoting happiness, favourable; किंचिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति Ms.12. 84.

propitious, auspicious. -परिश्रमः striving after absolution.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस् mfn. (either compar. of श्री, or rather accord. to native authorities of श्री-मत्or प्रशस्य; cf. Gk. ?) more splendid or beautiful , more excellent or distinguished , superior , preferable , better , better than (with abl. or with नSee. below) RV. etc.

श्रेयस् mfn. most excellent , best MBh. iii , 1256

श्रेयस् mfn. propitious , well disposed to( gen. ) ib. i , 3020

श्रेयस् mfn. auspicious , fortunate , conducive to welfare or prosperity Ka1v. Hit. Ma1rkP.

श्रेयस् m. (in astron. ) N. of the second मुहूर्त

श्रेयस् m. of the third month( accord. to a partic. reckoning)

श्रेयस् m. (with जैनs) N. of the 11th अर्हत्of the present अवसर्पिणीL.

श्रेयस् m. N. of a deity of the बोधिtree Lalit.

श्रेयस् n. ( अस्)the better state , the better fortune or condition (sometimes used when the subject of a sentence would seem to require the masc. form) AV. TS. Br. Kaus3.

श्रेयस् m. good (as opp. to " evil ") , welfare , bliss , fortune , happiness Kat2hUp. MBh. etc.

श्रेयस् m. the bliss of final emancipation , felicity(See. श्रेयः-परिश्राम, col. 3)

श्रेयस् ind. better , rather , rather than (used like वरम्[q.v.] with न; e.g. श्रेयो मृतं न जीवितम्, " better is death and not life " or " rather than life " , or " death is better than life ") MBh. R. etc.

श्रेयस् ind. = धर्मL.

श्रेयस् ind. N. of a सामन्A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=श्रेयस्&oldid=355576" इत्यस्माद् प्रतिप्राप्तम्