सामग्री पर जाएँ

श्रेयस्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस्कर¦ mfn. (-रः-री-रं)
1. Conferring, or the means of future felicity.
2. Propitious.
3. Making better or superior. E. श्रेयस् and कर who or what does.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेयस्कर/ श्रेयस्--कर mf( ई)n. ( श्रेयस्-)making better or superior VS.

श्रेयस्कर/ श्रेयस्--कर mf( ई)n. causing or securing fortune , conducive to happiness or prosperity , salutary , wholesome Mn. MBh. etc. Page1102,3

"https://sa.wiktionary.org/w/index.php?title=श्रेयस्कर&oldid=355581" इत्यस्माद् प्रतिप्राप्तम्