श्रोणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणा, स्त्री, (श्रोणसंघाते + अच् ।) श्रवणा- नक्षत्रम् । (यथा, भागवते । ८ । १८ । ५ । “श्रोणायां श्रवणद्वादश्यां मुहूर्त्तेऽभिजिति प्रभुः सर्व्वे नक्षत्रताराद्याश्चक्रु स्तज्जन्मदक्षिणम् ॥”) काञ्जिकम् । पक्वे, त्रि । इति केचित् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणा [śrōṇā], 1 Rice-gruel.

The constellation Śravaṇa; Bhāg.7.14.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोणा f. rice-gruel(See. श्राणा) L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


21. Śroṇā, ‘lame,’ or Śravaṇa, ‘ear,’ denotes the bright star Aquilæ with below and above it. Weber[१] very need- lessly thinks that the name Śravaṇa suggested two ears and the head between. It is quite out of correspondence with the Manāzil and the Sieou, and is clearly an Indian invention.[२]

  1. Op. cit., 2, 382;
    but see Whitney, 404.
  2. Oldenberg, loc. cit.
"https://sa.wiktionary.org/w/index.php?title=श्रोणा&oldid=474876" इत्यस्माद् प्रतिप्राप्तम्