श्रोतृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोता, [ऋ] त्रि, (शृणोतीति । श्रु + तृच् ।) श्रवणकर्त्ता । यथा, -- “अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥” इति हितोपदेशः ॥ पुराणश्रोतृत्वे प्रमाणमाह । “पठेदर्थं बुध्यमानः श्रावयेद्वै नरोत्तमे । श्रोता तु प्राङ्मु खो भूत्वा शृणुयात् भक्ति- तत्परः ॥” इति पाद्मे पातालखण्डे ७१ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोतृ¦ mfn. (-ता-त्री-तृ) Hearing, a hearer, who hears. E. श्रु to hear. तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोतृ [śrōtṛ], m. A hearer.

A pupil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोतृ mfn. (with acc. )one who hears , hearing , a hearer RV. etc.

श्रोतृ m. N. of a यक्षBhP. ( Sch. )

श्रोतृ mfn. (with gen. )one who hears , hearing , a hearer RV. etc.

श्रोतृ m. N. of a यक्षBhP. ( Sch. )

"https://sa.wiktionary.org/w/index.php?title=श्रोतृ&oldid=355989" इत्यस्माद् प्रतिप्राप्तम्