श्रोत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रम्, क्ली, (श्रू यतेऽनेनेति । श्रु + “हुयामाश्रु- भसिभ्यस्त्रन् ।” उणा ०५ । १६७ । इति त्रन् ।) कर्णम् । इत्यमरः ॥ (यथा, रघुः । ७ । १६ । “इत्युद्गताः पौरबधूमुखेभ्यः शृण्वन् कथाः श्रोत्रसुखाः कुमारः ॥”) श्रोत्रियता । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्र नपुं।

कर्णः

समानार्थक:कर्ण,शब्दग्रह,श्रोत्र,श्रुति,श्रवण,श्रवस्

2।6।94।2।3

अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने। कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥

अवयव : कर्णपाली

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्र¦ न॰ श्र्यतेऽनेन श्रु--करणे ष्ट्रन्।

१ शब्दज्ञानसाधनेइन्द्रियभेदे अमरः।

२ तदाधारे गोलके च कर्णशब्दे

१७

०६ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्र¦ n. (-त्रं)
1. The ear.
2. The ve4da. E. श्रु to hear, Una4di aff. ष्ट्रन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्रम् [śrōtram], [श्रूयते$नेन श्रु-करणे-ष्ट्रन्]

The ear; श्रोत्रं श्रुतेनैव न कुण्डलेन Bh.2.71.

Proficiency in the Vedas.

The Veda. -Comp. -पदवी the range of hearing. -परम्परा successive oral report. -पालिः, -पुटः the lobe of the ear. -पेय a. to be imbibed by the ear, to be attentively heard; संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् Me.13.-मूलम् the root of the ear. -वादिन् a. obedient. -सुखa. melodious, agreeable to the ear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोत्र n. the organ of hearing , ear , auricle RV. etc.

श्रोत्र n. the act of hearing or listening to AV. etc.

श्रोत्र n. conversancy with the वेदor sacred knowledge itself MW.

"https://sa.wiktionary.org/w/index.php?title=श्रोत्र&oldid=505079" इत्यस्माद् प्रतिप्राप्तम्