श्रोमत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रोमत n. ( cf. श्रु-मत्)renown , fame , celebrity , glory( instr. pl. " gloriously ") RV. [ cf. Zd. sraoman ; Germ. liumunt , Leumund.]

"https://sa.wiktionary.org/w/index.php?title=श्रोमत&oldid=356212" इत्यस्माद् प्रतिप्राप्तम्