सामग्री पर जाएँ

श्रौत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्रम्, क्ली, श्रोत्रमेव । प्रज्ञादित्वादण् ।) कर्णः । (श्रोत्रियस्य भावः कर्म्म वा । “हायनान्तयुवा- दिभ्योऽण् ।” ५ । १ । १३० । इत्यण् । “श्रोत्रि- यस्य यलोपश्च वाच्यः ।” इति यलोपः ।) श्रोत्रियकर्म्म । तत्पर्य्यायः । श्रौत्रियता २ । इति शब्दरत्नावली ॥ (श्रोत्रस्य भावः कर्म्म वा । अण् ।) श्रोत्रकर्म्म च ॥ (श्रोत्राणां समूहः “भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्र¦ न॰ श्रोत्र--स्वार्थे अण्।

१ कर्णे। श्रोत्रियस्य भावः कर्मवा अण् यलोपः। वैदिकस्य भावे
“श्रौत्रार्हन्तीचणै-र्गुण्यैः” सिद्धान्तकौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्र¦ n. (-त्रं)
1. Conversancy with Ve4das.
2. The ear. E. श्रोत्र the ear, or श्रोत्रिय a Bra4hmana studied in scripture, अण् aff.; in the second case the last syllable rejected as well as the pen. vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्रम् [śrautram], [श्रोत्र-स्वार्थे अण्]

The ear.

Proficiency in the Vedas. -a. Relating to the ear; यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्करतेजोमयो$मृतमयः पुरुषः Bṛi. Up.2.5.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्र mf( ई)n. (fr. श्रोत्र)relating to the ear VS. S3Br.

श्रौत्र n. the ear(= श्रोत्र) g. प्रज्ञा-दि

श्रौत्र n. a multitude of ears g. भिक्षा-दि

श्रौत्र n. (fr. श्रोत्रिय)=next g. युवा-दि.

"https://sa.wiktionary.org/w/index.php?title=श्रौत्र&oldid=356471" इत्यस्माद् प्रतिप्राप्तम्