श्लक्ष्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लक्ष्णम्, त्रि, (श्लिष आलिङ्गने + “श्लिषेरच्चोप- धायाः ।” उणा० ३ । १९ । इति क्स्नः अकार- श्चोपधायाः ।) अल्पम् । इत्यमरः ॥ मनोहरम् । इत्युणादिकोषः ॥ (यथा, मनुः । २ । १५९ । “अहिंसयैव भूतानां कार्य्यं श्रेयोऽनुशासनम् वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्म्म- मिच्छता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लक्ष्ण वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।5

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लक्ष्ण¦ त्रि॰ श्लिष--क्स्न नि॰।

१ अल्पे अमरः

२ चिक्कणे। संज्ञायां कन्।

३ मनोहरे उणा॰

४ पूगे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लक्ष्ण¦ mfn. (-क्ष्णः-क्ष्णा-क्ष्णं)
1. Small, fine, minute.
2. Gentle, mild, amiable.
3. Honest, sincere.
4. Plain, even, smooth. E. श्लिष् to embrace, क्स्न aff., the short vowel substituted for the penultimate.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लक्ष्ण [ślakṣṇa], a. [श्लिष्-क्स्न नि˚ Uṇ.3.19]

Soft, gentle, mild, bland (as words &c.); उवाच वचनं श्लक्ष्णं भूतभावनम- व्ययम् Mb.1.7.19.

Smooth, polished; यस्यामति- श्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः Śi.3.46; शाल्मली- फलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः Ms.8.396.

Small, fine, thin, delicate; श्लक्ष्णं यत् परिहितमेतयोः किलान्तर्धानार्थं तदुदकसेकसक्तमूर्वोः Śi.8.65.

Beautiful, charming.

Candid, honest, frank. -Comp. त्वच् m. Bauhinia Tomentosa (Mar. आपटा). -पत्रकः ebony. -पिष्ट a. ground fine. -वाच् kindly speaking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लक्ष्ण mf( आ)n. (in Un2. iii , 19 said to be fr. श्लिष्)slippery , smooth , polished , even , soft , tender , gentle , bland AV. etc.

श्लक्ष्ण mf( आ)n. small , minute , thin , slim , fine(See. comp. ) L.

श्लक्ष्ण mf( आ)n. honest , sincere W.

श्लक्ष्ण m. N. of a mountain , DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=श्लक्ष्ण&oldid=356544" इत्यस्माद् प्रतिप्राप्तम्