श्लाघन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघनम् [ślāghanam], [श्लाघ्-ल्युट्]

Praising, eulogizing.

Flattering. a. Boasting, a boaster; Mb.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघन mfn. boasting , a boaster MBh.

श्लाघन n. or f( आ). the act of flattering , praise , eulogy Sa1h.

"https://sa.wiktionary.org/w/index.php?title=श्लाघन&oldid=505080" इत्यस्माद् प्रतिप्राप्तम्