श्लाघा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघा स्त्री।

प्रेम्णा_मिथ्याभाषणम्

समानार्थक:चाटु,चटु,श्लाघा

1।6।17।3।3

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघा¦ f. (-घा)
1. Praise, flattery, eulogium.
2. Service, obedience.
3. Wish, desire.
4. Self-praise. E. श्लाघ् to praise, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघा [ślāghā], [श्लाघ्-अ]

Praise, eulogy, commendation; कर्णजयद्रथयोर्वा कात्र श्लाघा Ve.2.

Self-praise, boast; हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥ Ve.2.4.

Flattery.

Service.

Wish, desire.

Pleasure, delight in anything.-Comp. -विपर्ययः absence of boasting; त्यागे श्लाघाविपर्ययः R.1.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघा f. vaunt , boasting MBh. (See. Pa1n2. 5-1 , 134 )

श्लाघा f. flattery , praise , commendation MBh. Ka1v. etc. (See. Pa1n2. 1-4 , 34 Ka1s3. )

श्लाघा f. pleasure or delight in anything Ja1takam.

श्लाघा f. service , obedience L.

श्लाघा f. wish , desire L.

"https://sa.wiktionary.org/w/index.php?title=श्लाघा&oldid=505081" इत्यस्माद् प्रतिप्राप्तम्