श्लाघ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघ्(ऋ)श्लाघृ¦ r. 1st cl. (श्लाघते)
1. To praise, to eulogise.
2. To flatter, to coax, to wheedle, (with a dat.)
3. To boast, (with an inst.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघ् [ślāgh], 1 Ā. (श्लाघते) To praise, extol, commend, applaud; शिरसा श्लाघते पुर्वं (गुणं) परं (दोषं) कण्ठे नियच्छति Subhāṣ.; यथैव श्लाध्यते गङ्गा पादेन परमेष्ठिनः Ku.6.7 (some read श्लाघते for श्लाघ्यते and give it the next sense).

To boast of, be proud of; श्लाघिष्ये केन को बन्धून्नेष्यत्युन्नति- मुन्नतः Bk.16.4.

To flatter, coax (with dat.); गोपी कृष्णाय श्लाघते Sk.; श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः Bk.8.73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघ् cl.1 A1. ( Dha1tup. iv , 41 ) श्लाघते( ep. also ति; pf. शश्लाघे, घिरेHariv. ; Gr. also aor. अश्लाघिष्ट; fut. श्लाघिता, श्लाघिष्यते; inf. श्लाघितुम्) , to trust or confide in( dat. ) S3Br. ; to talk confidently , vaunt , boast or be proud of( instr. or loc. ) A1past. Baudh. MBh. etc. ; to coax , flatter , wheedle( dat. ) Pa1n2. 1-4 , 34 Ka1s3. ; to praise , commend , eulogise , celebrate MBh. Ka1v. etc. (See. Pa1n2. ib. ) : Pass. श्लाघ्यते( aor. अश्लाघि) , to be praised or celebrated or magnified MBh. Ka1v. etc. : Caus. श्लाघयति( aor. अशश्लाघट्) , to encourage , comfort , console R. ; to praise , celebrate Hit. BhP.

"https://sa.wiktionary.org/w/index.php?title=श्लाघ्&oldid=356813" इत्यस्माद् प्रतिप्राप्तम्