सामग्री पर जाएँ

श्लाघ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघ्यः, त्रि, (श्लाघ + ण्यत् ।) श्लाघनीयः । प्रशंस्यः । यथा, -- “मौरवितास्त्वाचार्य्यमिश्राः श्लाघ्यास्तत्रभवन्- मुखाः ॥” इति त्रिकाण्डशेषः ॥ (यथा, रघुः । ११ । ८६ । “आहितो जयविपर्य्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघ्य¦ त्रि॰ श्लाघ--ण्यत्। प्रशस्ये
“श्लाघ्यस्त्वन्मृत्युरावयी-रिति” देवीमा॰। [Page5157-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघ्य¦ mfn. (-घ्यः-घ्या-घ्यं) Venerable, respectable, praise-worthy, entitled to praise or veneration. E. श्लाघा praise, यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघ्य [ślāghya], [श्लाघ्-ण्यत्] Praised, praiseworthy; श्लाघ्यान्वयेति नयनोत्सवकारिणीति Māl.6.17; U.4.9,13.

Respectable, venerable.

Laudable, commendable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लाघ्य mfn. = श्लाघनीय(724030 अम्ind. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=श्लाघ्य&oldid=356817" इत्यस्माद् प्रतिप्राप्तम्