श्लेष्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लेष्मा, [न्] पुं, श्लिष + “सर्व्वधातुभ्यो मणिन् ।” उणा० ४ । १४४ । इति मणिन् ।) कफः । इत्यमरः ॥ तस्य प्रकोपहेतुर्यथा, -- “गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्य- द्रवदधिदिननिद्रापूपमर्पिःप्रपूरैः । तुहिनपतनकाले श्लेष्मणः संप्रकोपः प्रभवति दिवसादौ भुक्तमात्रे वसन्ते ॥” * ॥ तस्य लक्षणं यथा, “स्तैमित्यं मधुरास्यता शिशिरता शौक्ल्यं प्रसेको मल- प्राचुर्य्यं स्थिरता रसश्च लवणः कण्डूरतिस्वल्पता आलस्यं चिरकारिता कठिनता शोथारुचिः स्निग्धता तन्द्रा तृप्त्युपदेहकासगुरुता एताः कफोक्ता रुजः ॥” * ॥ अस्य प्रशमताकारणं यथा, -- “गुरुशीतमृदुस्निग्धं मधुरस्थिरपिच्छिलाः । श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः ॥ रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन- स्त्रीसेवाध्वनियुद्धजागररतिक्रीडापदाघातनम् धूमात्युष्णशिरीविरेकवमनस्वे दोपनाहादिकं पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत् ॥” * ॥ स च पञ्चविधो यथा, -- “अवलम्बक इत्येकः क्लेदकः श्लेष्मकोऽपरः । बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः ॥” * एतेषां लक्षणानि यथा, -- “कफधाम्नान्तु शेषाणां यत् करोत्यवलम्बनम् । ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नोत्युरःस्थितः ॥ आमाशयाश्रितः सोऽन्नक्ले दनात् क्लेदकः स्मृतः ॥ २ ॥ श्लेष्मकः श्लेषणात् सन्धेः स च सन्ध्यां व्यव- स्थितः ॥ ३ ॥ मध् १०३ पुराणमधु १०४ नूतनमधु १०५ मेषोक्षीरम् १०६ उष्ट्रीक्षीरम् १०७ शृतोष्ण- दुग्धम् १०८ छागदधि १०९ हास्तिनदधि ११० दधिमस्तुः १११ दधिसरः ११२ मथिततक्रम ११३ आविकघृतम् ११४ औष्ट्रकघृतम् ११५ पक्वेक्षु- रसः ११६ हिङ्गु ११७ जीरकम् ११८ वास्पिका ११९ शुष्कधन्याकम् १२० कासुन्दी- वटिका १२१ हरिद्रा १२२ यमानी १२३ शुष्कपिप्पली १२४ आर्द्रपिप्पली १२५ शुण्ठी १२६ आर्द्रकम १२७ सर्षपः १२८ सिद्धार्थः १२९ पलाण्डुः १३० गुडत्वक् १३१ पत्रम् १३२ यव- क्षारः १३३ सर्ज्जिकाक्षारः १३४ टङ्कण- क्षारः १३५ मण्डः १३६ भृष्टतण्डुलः १३७ लाजाः १३८ लाजमण्डः १३९ अपक्वयव- शक्तुः १४० वाट्यमण्डः स तु भृष्टयवमण्डः १४१ मुद्गयूषः १४२ रागयूषः स च दाडिमद्राक्षा- युक्तमु द्गयूषः १४३ मसूरयूषः १४४ कुलत्थ- यूषः १४५ खडयूषः १४६ काम्बलिकयूषः स तु लवणघृतादितिलमाषमिश्रितपक्वदधि १४७ पलालवेष्टित-कर्दम-लेपिताङ्गार-दग्धलवणवेश वारपुरस्कृतसार्द्रककटुतैलसन्तोलितमत्स्यः १४८ प्रदिग्धम् १४९ शालिपिष्टकम् १५० ताम्बू- लम् १५१ चूर्णम् १५२ खदिरः १५३ एला १५४ जातीफलम् १५५ कर्पूरम् १५६ कटुरसः १५७ तिक्तरसः १५८ कषायरसः १५९ उष्णस्वभाव- द्रव्यम् १६० मालतीपुष्पम् १६१ मल्लिका- पुष्पम् १६२ पद्मपुष्पम् १६३ वकुलपुष्पम् १६४ पुन्नागपुष्पम् १६५ कह्लारपुष्पम् १६६ उत्पेल- पुष्पम् १६७ पाटलपुष्पम् १६८ चम्पकपुष्पम् १६९ रात्रिजागरणम् १७० विल्वमूलम् १७१ पाटला १७२ शालपर्णी १७३ पृश्निपर्णी १७४ एरण्डमूलम् १७५ कण्टकारिका १७६ विशाला १७७ लोध्रः १७८ भृङ्गराजः १७९ केशराजः १८० द्रोणपुष्पी १८१ झिण्डी १८२ वचा १८३ शक्राशनम् १८४ हरिद्रा १८५ दार्व्वो १८६ अवल्गुजः १८७ एडगजः १८८ रेणुका १८९ भूर्जः १९० आसना १९१ निम्ब- पत्रम् १९२ भूनिम्बः १९३ कुटजः १९४ यासः १९५ दुरालमा १९६ कटुकी १९७ त्रायन्ती १९८ शृङ्गी १९९ कट्फलम् २०० कुष्ठम् २०१ पारिभद्रः २०२ वासकः २०३ मधुयुक्तगुडूची २०४ पिप्पलीमुलम् २०५ चविका २०६ गजपिप्पली २०७ अर्कः २०८ धुस्तूरः २०९ सामान्यगुल्गुलुः २१० नूतन- पुरातनगुग्गुलुः २११ अरुणा त्रिवृता २१२ सिता त्रिवृता २१३ सिन्धुवारः २१४ मनो- ऽङ्गा २१५ सौराष्ट्री २१६ ताम्रम् २१७ कांस्यम् २१८ ॥ इति द्रव्यगुणात् सगृहीतम् ॥

"https://sa.wiktionary.org/w/index.php?title=श्लेष्मा&oldid=172719" इत्यस्माद् प्रतिप्राप्तम्