श्लोक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोक्(ऋ)श्लोकृ¦ r. 1st. cl. (श्लोकते)
1. To put together, to compose, as verses.
2. To heap together.
3. To acquire.
4. To relinquish.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोक् [ślōk], 1 Ā. (श्लोकते)

To praise or compose in verse, versify.

To acquire.

To abandon, give up.

To heap together, collect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोक् (prob. Nom. fr. श्लोकbelow) cl.1 A1. श्लोकते, to compose or be composed( संघाते) Dha1tup. iv , 3 ( accord. to Vop. also सर्जनेand वर्जने).

"https://sa.wiktionary.org/w/index.php?title=श्लोक्&oldid=357499" इत्यस्माद् प्रतिप्राप्तम्