सामग्री पर जाएँ

श्लोण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोण, ऋ सहाते । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) ऋ, अशुश्लोणत् । संहातो राशीकरणम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोण¦ संघाते भ्वा॰ पर॰ सक॰ सेट् ऋदित् चङि न ह्रस्वः। श्लोणति अश्लोणीत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोणः [ślōṇḥ], A lame man, cripple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्लोण mf( आ)n. (= श्रोण)lame , limping AV. TBr. (= दुष्ट-त्वच्Sch. )

"https://sa.wiktionary.org/w/index.php?title=श्लोण&oldid=357510" इत्यस्माद् प्रतिप्राप्तम्