श्वः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वः, [स्] व्य, अनागताहः । इत्यमरः ॥ कालि इति भाषा ॥ (यथा, रामायणे । २ । ६४ । ३६ । “श्वो मया सह गन्तासि जनन्या च समेधितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वः अव्य।

अनागते_अह्नि

समानार्थक:श्वः

3।4।22।1।2

ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि। तदा तदानीं युगपदेकदा सर्वदा सदा॥

पदार्थ-विभागः : , द्रव्यम्, कालः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वः in comp. for 2. श्वस्.

"https://sa.wiktionary.org/w/index.php?title=श्वः&oldid=357535" इत्यस्माद् प्रतिप्राप्तम्