श्वठ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वठ्¦ r. 10th cl. (श्वठयति-ते)
1. To go, to move.
2. To adorn, to accom- plish. (श्वाठयति-ते) (इ) श्वठि (श्वण्ठयति-ते)
1. To finish.
2. To leave defec- tive or unfinished.
3. To go, to move.
4. To Speak ill. (श्वठयति)
1. To speak amiss.
2. To speak well.
3. To abstain from speaking: see शठ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वठ् [śvaṭh], 1 U. (श्वठयति-ते)

To speak ill; (श्वाठयति only according to some).

(श्वाठयति-ते) (a) To go, move. (b) To adorn. (c) To finish, accomplish; (only श्वठ- यति in these senses according to some).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वठ् cl.10 P. श्वठयति( Dha1tup. xxxv , 4 ) =2. शाथ्See.

श्वठ् or श्वण्ठ्cl.10 P. श्वाठयति, श्वण्ठयति( Dha1tup. xxxii , 28 ) =3. शठ्See.

"https://sa.wiktionary.org/w/index.php?title=श्वठ्&oldid=357728" इत्यस्माद् प्रतिप्राप्तम्