श्वश्रू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वश्रूः, स्त्री, (श्वशुरस्य स्त्री । श्वशुर + “श्वशुर- स्योकारलोपश्च ।” ४ । १ । ६८ । इत्यस्य वार्त्ति- कोक्त्या ऊङ् उकारलोपश्चं ।) पतिपत्न्योः प्रसूः । इत्यमरः ॥ शाशुडी इति भाषा ॥ * ॥ तस्याः स्नुषाभिः सहाविश्वासकारणं यथा, -- धर्म्मव्याध उवाच । “मया ते दुहिता दत्ता पुत्त्रार्थे वरवर्णिनी । सा च त्वद्भार्य्यया प्रोक्ता दुहिता जन्तुघातिनः ॥ अतोऽर्थमागतोऽहं ते गृहं प्रति समीक्षितुम् । आचारं देवपूजाञ्च अतिथीनाञ्च तर्पणम् ॥ एतेषागेकमप्यत्र कुर्व्वन्नपि न दृश्यते । तद्गृहं गन्तुमिच्छामि पितॄणां श्राद्धकाम्यया ॥ स्वगृहे नैव भुञ्जामि पितॄणां कार्य्यमित्युत । अहं व्याधो जीवघाती न तु तल्लोकहिंसकः ॥ मत्सुता जीवघातस्य यदूढा त्वत्सुतेन च । त्वन्महत्वञ्च संप्राप्तं प्रायश्चित्तं तपोधन ॥ एवमुक्त्वा स चोत्थाय शप्त्वा नारीं तदा धरे । मा स्नुषाभिः समं श्वश्र्वा विश्वासो भवतु क्वचित् मा च स्नुषा कदाचित् स्यात् या श्वश्रूं जीवतीमिषेत् । एवमुक्त्वा गतो व्याधः स्वगृहं प्रति भामिनि ॥” इति वाराहे आदिकृतवृत्तान्तनामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वश्रू स्त्री।

पत्युर्वा_पत्न्याः_वा_माता

समानार्थक:श्वश्रू

2।6।31।1।1

पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः। पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वश्रू¦ स्त्री श्वशुरस्थ पत्नी ऊङ् उकाराकारलोपश्च। श्वशुर-भार्य्यायाम् अमरः। श्वश्रूस्नु षयोरविश्वासकारणं वरा-हपु॰ उक्तं यथा
“एवमुक्त्वा स चोत्थाय शप्ता नारीतदा धरे!। या स्नुषाभिः समं शप्ता विश्वासो भवतुक्वचित्। सा च स्नुषा कदाचित् स्यात् या श्वश्रूं जी-वतीमिषेत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वश्रू¦ f. (-श्रूः) A mother-in-law. E. श्वशुर a father-in-law, the उ and अ rejected, र conjoined with श, and ऊङ् fem. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वश्रूः [śvaśrūḥ], f. A mother-in-law, a wife's or husband's mother; श्वश्रूजनानुष्ठितचारुवेशाम् R.14.13. -Comp. -श्वशुरौm. du. the mother and father-in-law.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वश्रू f. (of श्वशुर)a mother-in-law (either the wife's or the husband's -mmother) RV. etc.

श्वश्रू f. pl. the mother-in-law and the other wives of the father-in-law RV. [ cf. Lat. socrus ; Slav. svekry ; Angl.Sax. swe0ger ; Germ. swigar , swiger , Schwieger.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvaśrū denotes ‘mother-in-law’ of the husband[१] as well as of the wife.[२] She, together with her husband, if he became unable to manage the family,[३] fell under the daughter-in-law's sway, but otherwise was entitled to regard.[४] The gambler in the Rigveda[५] complains of his having lost the favour of his wife's mother as one of the misfortunes brought upon him by dicing.

  1. Rv. x. 85, 46;
    Av. xiv. 2, 26.
  2. Rv. x. 34, 3.
  3. Rv. x. 85, 46.
  4. Av. xiv. 2, 26.
  5. Rv. x. 34, 3.

    Cf. Delbrück, Die indogermanischen Vermandtschaftsnamen, 516.
"https://sa.wiktionary.org/w/index.php?title=श्वश्रू&oldid=505089" इत्यस्माद् प्रतिप्राप्तम्