श्वसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसनम्, क्ली, (श्वस + ल्युट् ।) श्वसितम् । निश्वासः । इति मेदिनी ॥ (यथा, किराते । १० । ३४ । “श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यमिवावधूनयन्ती ॥” * ॥ स्पर्शनम् । इति श्रीधरस्वामी ॥ यथा, भागवते २ । २ । २९ । “ध्राणेन गन्धं रमनेन वै रसं रूपञ्च दृष्ट्या श्वसनं त्वचैव ॥”)

श्वसनः, पुं, श्वसितीति । श्वस + ल्युः ।) वायुः । (यथा, बृहत्संहितायाम् । ३४ । २ । “इन्द्रयमवरुणनिरृति- श्वमनेशपितामहाग्निकृताः ॥”) मदनवृक्षः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसन पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।61।2।1

प्रचेता वरुणः पाशी यादसांपतिरप्पतिः। श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

श्वसन पुं।

मयनफलवृक्षः

समानार्थक:पिण्डीतक,मरुबक,श्वसन,करहाटक,शल्य,मदन

2।4।52।2।3

अल्पा शमी शमीरः स्याच्छमीसक्तुफला शिवा। पिण्डीतको मरुबकः श्वसनः करहाटकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसन¦ पु॰ श्वसित्यनेन श्वस--ल्युट्।

१ वायौ

२ मदनवृक्षे चअमरः। भावे ल्युट्।

३ निश्वामे न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसन¦ m. (-नः)
1. Air, wind.
2. A thorny plant, (Vangueria spinosa.) n. (-नं)
1. Breathing, breath.
2. Sighing. E. श्वस् to breathe, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसनः [śvasanḥ], [श्वसित्यनेन श्वस्-ल्युट्]

Air, wind; श्वसनसुरभि- गन्धिः Śi.11.21.

N. of a demon killed by Indra.

नम् Breath, breathing, respiration; श्वसनचलितपल्लवा- घरोष्ठ Ki.1.34; Ratn.2.4 (where it has sense 1 also); Śi.9.52.

Sighing.

Feeling; an object of feeling; घ्राणेन गन्धं रसनेन वै रसं रूपं तु दृष्ट्या श्वसनं त्वचैव Bhāg.2.2.29. -Comp. -अशनः a serpent. -ईश्वरः the Arjuna tree. -उत्सुकः a serpent. -ऊर्मिः f. a gust of wind. -मनोग a. moving as wind or thought.-रन्ध्रम् a. nostril. -समीरणम् breath.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वसन mfn. blowing , hissing , panting , breathing RV. S3a1n3khBr. VarBr2S.

श्वसन mfn. breathing heavily Sus3r.

श्वसन m. air , wind (also of the body) or the god of wind MBh. R. Sus3r.

श्वसन m. N. of a वसु(son of श्वासा) MBh. i , 2583

श्वसन m. ( श्वस्)N. of a serpent-demon Suparn2.

श्वसन m. Vanguieria Spinosa Car.

श्वसन n. breathing , respiration , breath Ka1v. Pur. Sus3r.

श्वसन n. heavy breathing Sus3r.

श्वसन n. clearing the throat ib.

श्वसन n. hissing (of a serpent) S3is3.

श्वसन n. sighing , a sigh Ratna7v.

श्वसन n. feeling or an object of feeling BhP. ( Sch. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvasana : m.: A mythical serpent.

Born in the family of Dhṛtarāṣṭra, he was one of those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 15, 13.


_______________________________
*4th word in right half of page p63_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvasana : m.: A mythical serpent.

Born in the family of Dhṛtarāṣṭra, he was one of those offered in the snake sacrifice of Janamejaya; described as ‘fast as wind’ (vātavega), ‘having excess of poison’ (viṣolbaṇa) 1. 52. 15, 13.


_______________________________
*4th word in right half of page p63_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्वसन&oldid=505090" इत्यस्माद् प्रतिप्राप्तम्