श्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वा, [न्] पुं, (श्वयति गच्छतीति । श्विगतौ + “श्वन् उक्षन् पूषन्निति ।” उणा० १ । १५८ । इति कनिन्प्रत्ययेन साधु ।) कुक्कुरः । तत्- पर्य्यायः । “कुक्कुरः श्वा च भषकः शुनको मृगदंशकः । कौलेयको रन्तिदेवः सारमेयो रतव्रणः ॥ “कुक्कुरो दीर्घसुरतः श्वानो ग्राममृगोऽपि च । वक्रपुच्छः शयालुः स्यात् शरत्काम्यरतत्रपः ॥ औषधादियोगितः श्वा स्यादलर्क्कोऽप्यलर्क्ककः । मृगयाकुशलः श्वा तु विश्वकद्रुः पुमानयम् ॥” इति शब्दरत्नावली ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वा in comp. for 1. श्वन्above.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--unfit to be seen during a श्राद्ध; touching it is a sin. Br. III. १४. ४८; ७८, ८८; २७. १५; Vi. III. १६. १२.

"https://sa.wiktionary.org/w/index.php?title=श्वा&oldid=439222" इत्यस्माद् प्रतिप्राप्तम्