श्वान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वानः, पुं, (श्वा एव । श्वन् + स्वार्थे अण् ।) कुक्कुरः । इति शब्दरत्नावली ॥ (शुनां समूहः सण्डिकादित्वात् अञ् । कुक्कुरसमूहे, क्ली ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वान पुं।

शुनकः

समानार्थक:कौलेयक,सारमेय,कुक्कुर,मृगदंशक,शुनक,भषक,श्वान,शालावृक

2।10।22।1।3

शुनको भषकः श्वा स्यादलर्कस्तु स योगितः। श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी॥

पत्नी : शुनी

 : मत्तशुनः, मृगयाकुशलशुनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वान¦ पुंस्त्री॰ श्वेव अण् न टिलोपः। कुकुरे शब्दमा॰। तज्जातिस्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वान¦ m. (-नः) A dog. f. (-नी) A bitch. E. A various reading of श्वन् q. v.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वानः [śvānḥ], [श्वैव-अण् न टिलोपः] A dog. -Comp. -निद्रा 'a dog's sleep', a very light sleep. -वैखरी angry or currish snarling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वान m. a dog Ka1v. Pan5cat.

श्वान m. the wind (?) Sa1y. on RV. i , 161 , 13

श्वान etc. See. p. 1105 , col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Rudra on the षोडश cakra. Br. IV. ३४. २६.

"https://sa.wiktionary.org/w/index.php?title=श्वान&oldid=505093" इत्यस्माद् प्रतिप्राप्तम्