श्वाविच्छरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वाविच्छरण/ श्वाविच्--छरण (for वित्-शरण) , the lair or hole of a porcupine (which generally has two or more entrances) MW.

"https://sa.wiktionary.org/w/index.php?title=श्वाविच्छरण&oldid=358639" इत्यस्माद् प्रतिप्राप्तम्