श्वाविध्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वावित्, [ध्] पुं, (श्वानं विध्यतीति । व्यध + क्किप् । “नहि वृतीति ।” ६ । ३ । ११६ । इति दीर्घः ।) शल्यः । इत्यमरः ॥ सजारु इति भार्षा ॥ (यथा, मनुः । ५ । १८ । “श्वाविधं शल्यकं गोधां खङ्गकूर्म्मशशांस्तथा । भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतो दतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वाविध् पुं।

शल्यः

समानार्थक:श्वाविध्,शल्य

2।5।7।1।1

श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्. वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः॥

अवयव : शल्यरोमाणि

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वाविध्¦ पु॰ शुना आविध्यते आ--व्यध् क्विप्

६ त॰। शल्यके(शजारु) अमरः। क। श्वाविधोऽप्यत्र पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वाविध्¦ m. (-विद् or -वित्) A porcupine. “शजारु” E. श्वन् a dog, आङ् before व्यध् to pierce, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वाविध् [śvāvidh], m. A porcupine; Ms.5.18; सूकरः पञ्चवर्षाणि दशवर्षाणि श्वाविधः Mb.13.111.78.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वाविध्/ श्वा--विध् See. below.

श्वाविध्/ श्वा-विध् m. ( nom. -वित्)" dog-piercer " , a porcupine AV. VS. MaitrS. etc.

"https://sa.wiktionary.org/w/index.php?title=श्वाविध्&oldid=505095" इत्यस्माद् प्रतिप्राप्तम्