श्वि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वि, टु ऐ ओ इर् गतिवृद्ध्योः । इति कविकल्प- द्रुमः ॥ भ्वा०-पर०-सक०-सेट् ।) तालव्यादिः । टु, श्वयथुः । ऐ, शूयात् । ओ, शूनः । इर्, अश्वत अश्वयीत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वि¦ गतौ सक॰ वृद्धौ अक॰ भ्वा॰ पर॰ यजा॰ सेट्। श्वयति अशि-श्वत्--अश्वत्--अश्वयात्। ट्वित् श्वयथुः ओदित् निष्ठा तस्यनः शूनः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वि¦ (इर टु and ओ) टुओश्वि r. 1st cl. (श्वयति)
1. To move, to go, or go to.
2. To grow, to increase.
3. To swell. With उद्, To swell.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वि [śvi], 1 P. (श्वयति, शिश्वाय-शुशाव, अश्वत्-अश्वयीत्-अशिश्वियत्, श्वयिष्यति, श्वयितुम्, शून)

To grow, increase (fig. also), so swell (as the eye); रुदतो$शिश्वियच्चक्षुरास्यं हेतोस्तवाश्वयीत् Bk.6.19,31;14.79;15.3.

To thrive, prosper.

To go, approach, move towards. -With उद्

to swell, increase, grow; प्रबलरुदितोच्छूननेत्रम् (मुखम्) Me. 86.

to be proud, be puffed up with pride.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वि (connected with शू; sometimes written श्वा) cl.1 P. ( Dha1tup. xxiii , 41 ) श्वयति( pf. शिश्वाय, or शुशावGr. ; aor. अश्वत्S3Br. , अश्वयीत्HParis3. ; Prec. शूयात्Gr. ; fut. श्वयिता, श्वयिष्यतिib. ; inf. श्वयितुम्Br. ) , to swell , grow , increase TS. S3Br. etc. : Pass. शूयते( aor. अश्वायि) id. Car. : Caus. श्वाययति( aor. अशिश्वयत्[ Bhat2t2. ] or अशूशवत्) id. Gr. : Desid. of Caus. शिश्वाययिषतिor शुशावयिषतिib. : Desid. शिश्वयिषतिib. : Intens. शेश्वीयते( Bhat2t2. ) , शोशूयते; शेश्वयीति, शेश्वेति, to swell much.

"https://sa.wiktionary.org/w/index.php?title=श्वि&oldid=358839" इत्यस्माद् प्रतिप्राप्तम्