श्वित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वित्(आ)श्विता¦ r. 1st cl. (श्वेतते) To be white.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वित् [śvit], 1 Ā. (श्वेतते) To become white, be white; व्यति- करितदिगन्ताः श्वेतमानैर्यशोभिः Māl.2.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वित् cl.1 A1. ( Dha1tup. xviii , 2 ) श्वेतते(occurring only in pr. p. श्वेतमानMa1lati1m. , and in aor. अश्वैत्or अश्वितत्, p. श्वितान[See. ] RV. ; Gr. also pf. शिश्वितेfut. श्वेतिता, श्वेतिष्यते, and aor. अश्वेतिष्ट) , to be bright or white: Caus. (only aor. अशिश्वितत्; but cf. श्वेतयand श्वेतित) id. RV. ([ cf. Lith. szvaily4ti ; Goth. hweits ; Germ. weiss ; Eng. white.])

श्वित् See. उद-श्वित्and सूर्य-श्वित्.

"https://sa.wiktionary.org/w/index.php?title=श्वित्&oldid=358875" इत्यस्माद् प्रतिप्राप्तम्