श्विन्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्विन्द् [śvind], 1 Ā. (-श्विन्दते) To become white.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्विन्द् (connected with श्वित्) cl.1. A. ( Dha1tup. ii , 9 ) श्विन्दते(only pf. शिश्विन्दे) , to be white Hcar. ; to be cold Dha1tup. [ cf. Lith. szvintu4.]

"https://sa.wiktionary.org/w/index.php?title=श्विन्द्&oldid=358945" इत्यस्माद् प्रतिप्राप्तम्