श्वेतमन्दारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेतमन्दारकः, पुं, (श्वेतो मन्दारकः ।) वृक्ष- विशेषः । श्वेत आक इति हिन्दी भाषा ॥ तत्पर्य्यायः । पृथ्वीकुरुवकः २ दीर्घायुष्यः ३ सितालर्कः ४ दीर्घालर्कः ५ सिताह्वयः ६ । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेतमन्दारक/ श्वेत--मन्दा ( L. ) m. a kind of tree. ,

"https://sa.wiktionary.org/w/index.php?title=श्वेतमन्दारक&oldid=359551" इत्यस्माद् प्रतिप्राप्तम्