श्वेता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेता, स्त्री, वराटिका । काष्ठपाटला । शङ्खिनी । इति मेदिनी ॥ अतिविषा । इति रत्नमाला ॥ अपराजिता । श्वेतबृहती । श्वेतकण्टकारी । पाषाणभेदी । शिलावल्कला । श्वेतदूर्व्वा । वंशरोचना । स्फटी । शर्करा । वृक्षभेदः । केना इति कन्ने इति च हिन्दी भाषा । तत्- पर्य्यायः । छुरिकापत्री २ पर्व्वमूला ३ अवि- प्रिया ४ । अस्या गुणाः । अतिमधुरत्वम् । शीतलत्वम् । स्तन्यदातृत्वम् । रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेता¦ स्त्री श्वित--अच्।

१ वराटिकायां

२ काष्ठपाटलायां

३ शङ्खिन्यां मेदि॰।

४ अतिविषायां रत्नमा॰।

५ सितापुरा-जितायां

६ शुभ्रकण्टकार्य्यां

७ पाषाणभादन्या

८ शुभ्र-दूर्वायां

९ वंशरोचनायां

१० शर्करायां

११ शिलावलकलायां

१२ श्वेतवृहत्यां च राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेता [śvētā], 1 A cowrie.

Hog-weed.

White Dūrvā grass.

A crystal.

Candied sugar.

Bamboomanna.

N. of various plants.

N. of one of the tongues of fire.

Alum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेता f. one of the seven tongues of Fire Gr2ihya1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of क्रोधवशा (क्रोधा-वा। प्।) and wife of Pulaha; mother of वानरस्; फलकम्:F1:  Br. III. 7. १७२, १८०-203; वा. ६९. २०५.फलकम्:/F mother of four Diggajas. फलकम्:F2:  वा. ६९. २१४.फलकम्:/F [page३-497+ ११]
(II)--a daughter of बृहति. Br. III. 7. २५६; वा. ९६. २४७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvetā : f.: A mythical female elephant (?)

One of the nine daughters of Krodhavaśā (or of Tāmrā ? 1. 60. 54; in that case krodhavaśā ‘irascible’), she gave birth to the cardinal elephant Śveta 1. 60. 59, 64.


_______________________________
*6th word in right half of page p63_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śvetā : f.: A mythical female elephant (?)

One of the nine daughters of Krodhavaśā (or of Tāmrā ? 1. 60. 54; in that case krodhavaśā ‘irascible’), she gave birth to the cardinal elephant Śveta 1. 60. 59, 64.


_______________________________
*6th word in right half of page p63_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्वेता&oldid=505099" इत्यस्माद् प्रतिप्राप्तम्