श्वोभाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वोभाव/ श्वो--भाव m. to-morrow's state of affairs Ka1tyS3r.

श्वोभाव/ श्वो--भाव m. pl. the affairs or occurrences of to--mmorrow Kat2hUp.

श्वोभाव/ श्वो-भाव श्वो-भाविन्etc. See. p. 1106 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=श्वोभाव&oldid=360307" इत्यस्माद् प्रतिप्राप्तम्