श्वोवसीयस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वोवसीयसम्, क्ली, (वसुशब्दः प्रशस्तवाची तत ईयसुनि वसीयः । श्वः शब्द उत्तरपदार्थ- प्रशंसामाशीर्विषयतामाह । मयूरव्यं सकादि- त्वात् समासः । “श्वसो वसीयःश्रेयसः ।” ५ । ४ । ८० इति अच् ।) कल्याणम् । यथा, -- “श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः । क्षेमं भावुकभविककुशलप्रङ्गलभद्रमद्रश- स्तानि ॥” इति हेमचन्द्रः ॥ तद्वति, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वोवसीयस¦ न॰ अतिशयेन वसुः प्रशस्तःश्वो वसीयः नि॰ अच्सभा॰।

१ परदिने भाविंकाल प्रशस्ते मङ्गले

२ तद्वति त्रि॰इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य-सङ्कलिते वाचस्पत्याभिधाने शकारादिशब्दार्थसङ्कलनम्। अशुद्धशोधनम्।

६०

०० पृष्ठावधि

६०

३४ पृष्ठपर्य्यन्तपत्राङ्के

९०

० नव{??}-ताङाधिकतयाः प्रमादात् मुद्रिताः तत्र तत्र पृष्ठेषु नवभिःशतैरूनिता अङ्कसंस्त्या बोध्याः। ष

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वोवसीयस¦ mfn. (-सः-सा-सं) Auspicious, fortunate. n. (-सं) good fortune. E. श्वेस and वस both particles implying auspiciousness, ईयसुन् affixed to the latter, and a final vowel added to the compound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वोवसीयस/ श्वो--वसीयस mf( ई)n. bestowing future welfare MaitrS.

श्वोवसीयस/ श्वो--वसीयस n. future -wwelfare , auspiciousness , good fortune L.

"https://sa.wiktionary.org/w/index.php?title=श्वोवसीयस&oldid=505100" इत्यस्माद् प्रतिप्राप्तम्