षञ्चगव्यघृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षञ्चगव्यघृत¦ सुश्रुतोक्ते पक्वघृतभेदे
“त्रिफलां चित्रकं मुस्तंहरिद्रे द्वे विषां वचाम्। विडङ्गं त्र्यूषं चव्यं चसुरदारु तथैव च। पञ्चगव्यमिदं पानाद्विषमज्वरनाश-नम्। पञ्चगव्यमृते गर्भात् पाच्यमन्यद्वृषेण च। वत-याथ परं पाच्यं गुडुच्या तद्वदेव तु। जीर्णज्वरे च[Page4185-a+ 38] शोफे च पाण्डुरोगे च पूजितम्”।

"https://sa.wiktionary.org/w/index.php?title=षञ्चगव्यघृत&oldid=360404" इत्यस्माद् प्रतिप्राप्तम्