षट्पदप्रियः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदप्रियः, पुं, (षट्पदानां भ्रमराणां प्रियः ।) नागकेशरवृक्षः । इति शब्दमाला ॥

"https://sa.wiktionary.org/w/index.php?title=षट्पदप्रियः&oldid=173005" इत्यस्माद् प्रतिप्राप्तम्