षट्प्रज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्प्रज्ञः, पुं, (षट्सु रसेषु प्रज्ञा यस्य ।) कामुकः । यथा, -- “षिड्गौ व्यलीकः षट्पज्ञः कामकेलिर्व्विदूषकः पीठकेलिः पीठमर्द्दो भविलश्छिदुरो विटः ॥” इति त्रिकाण्डशेषः ॥ (षट्सु धर्म्मादिषु प्रज्ञा यस्य ।) धर्म्मादि- शास्त्रविज्ञः । यथा, -- “धर्म्मार्थकाममोक्षेषु लोकतत्त्वार्थयोरपि । षट्सु प्रज्ञास्ति यस्योच्चैः स षट्प्रज्ञ इति स्मृतः ॥” इति च त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्प्रज्ञ¦ पु॰ षट् घु प्रज्ञ यस्य।
“घर्मार्थकाममोक्षेषु लोक-त्त्वर्थयार प। पट स प्रज्ञा तु यस्यासौ पट प्रज्ञ-परिकीर्त्ततः” इत्युक्ते

१ धर्मार्थाद्यभिज्ञे

२ बौद्धे

३ कामुकेत्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्प्रज्ञ¦ m. (-ज्ञः)
1. A sage, one acquainted with the four objects of human existence, or virtue, wealth, desire, and final happiness, and with the nature of the world, and of divine truth.
2. A catamite. E. षष् six, and प्रज्ञ who knows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्प्रज्ञ/ षट्--प्रज्ञ mfn. (only L. )acquainted with the six objects (viz. धर्म, अर्थ; काम, मोक्ष, लोका-र्थ,and तत्त्वा-र्थ)

षट्प्रज्ञ/ षट्--प्रज्ञ m. a dissolute man

षट्प्रज्ञ/ षट्--प्रज्ञ m. a good-hearted neighbour.

"https://sa.wiktionary.org/w/index.php?title=षट्प्रज्ञ&oldid=361046" इत्यस्माद् प्रतिप्राप्तम्