षड्रस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्रसः, पुं, (षट्प्रकारो रसः ।) मधुरादि- षट्प्रकाररसः । यथा, -- “मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा । सन्तीति रसनीयत्वादन्नाद्ये षडमी रसाः ॥” एषां नामलक्षणे । “मधुरं गौल्यमित्याहुरिक्ष्वादौ स च लक्ष्यते । लवणस्तु पटुः प्रोक्तः सैन्धवादौ स दृश्यते ॥ तिक्तस्तु पिचुमर्द्दादौ व्यक्तमासाद्यते रसः । कषायस्तुवरस्तूक्तः स च पूगीफलादिषु । कटुस्तु क्षारसंज्ञः स्यान्मरीचादौ स चेष्यते ॥” इति राजनिर्घण्टः ॥ एषां गुणास्तत्तच्छब्दे द्रष्टव्याः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्रस¦ न॰ षण्णां रसानां समाहारः पात्रा॰।
“मधुरो लव-णस्तिक्तः कंषायोऽम्लः कटुस्तथा” इक्तुक्तेषु
“मधुरंलौल्यमित्याहुरिक्ष्वादौ स च लक्ष्यते। लवणस्तु पटुःप्रोक्तः सैन्धवादौ स इष्यते। तिक्तस्तु पिचुमर्दादौ व्यक्त-मास्वाद्यते रसः। कषायस्तुवरस्तूक्तः स च पूगीफला-दिषु। कटुस्तु तीक्ष्णर्सज्ञः स्यात् मरीचादौ स चेष्यत” [Page5167-b+ 38] इत्युक्तस्थानेषु लक्ष्येषु षट्सु रसेषु। षडगुणितोरसः। तत्रार्थे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्रस¦ n. (-सं) The six flavours collectively.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्रस/ षड्--रस m. the six flavours or tastes Cat.

षड्रस/ षड्--रस mfn. having the six flavours Katha1s.

षड्रस/ षड्--रस n. water L.

"https://sa.wiktionary.org/w/index.php?title=षड्रस&oldid=361896" इत्यस्माद् प्रतिप्राप्तम्