षड्वर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्वर्ग¦ पु॰

६ त॰।

१ कामक्रोधलोभमोहमदमात्सर्येषु
“व्या-जेष्ट षड्वर्गमिति” भट्टिः।
“क्षेत्रं होराथ द्रेक्काणोनवांशो द्वादशांशकः। त्रिंशांशकश्च षड्वर्गस्त्र्यादिप्राप्त्याफलप्रदः” ज्योतिषाक्तेषु क्षेत्रादिषु षट्सु। स चज्यो॰ त॰ उक्तो यथा
“कुजशुक्रबुधेन्दर्कसौम्यशुक्रावनीभुवाम्। जीवार्किभानु-जेज्यानां क्षेत्राणि

१ स्युरजादयः। विषमर्क्षेषु प्रथमाहोराः

२ स्युश्चण्डरोचिष। द्वितीयाः शशिनोयुक्षु व्यत्य-याद्गणयेत् सदा। स्वपञ्चनवमानां ये राशीनामधिपा-ग्रहाः। ते द्रेक्काणाधिपाराशौ द्रेक्काणा

३ स्त्रय एव हि। मेषकेसरिधनुषां मेषाद्याश्च नवांशकाः

४ । मृगकन्यावृषा-णाञ्च मृगाद्यास्तु नवांशकाः। तुलामिथुनकुम्भानां तु-लाद्याः समुदाहृताः। कर्किवृश्चिकमीनानां कर्कटाद्यानवांशकाः। चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा। नवमे द्यात्मकानाञ्च वर्गोत्तम इति स्मृतः। स्वनवांशस्तुराशीनां वर्गोत्तम इति स्मृतः। सर्वेषां मेषपूर्वाणां स्व-र्क्षाद्या द्वादशांशकाः

५ । कुजार्किगुरुसौम्यानां भागाःशुक्रस्य च क्रमात्। पञ्चपञ्चाष्टसप्तेषु ज्ञेयमोजःसु रा-शिषु। त्रिशांशा

६ व्यत्ययादेते युग्मराशिषु कीर्त्तिताः”। त्र्यधिकशुभाशुभप्राप्त्या शुभाशुभद इति बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्वर्ग¦ m. (-र्गः) A class or aggregate of six, as of six defects or enemies of humanity taken together. viz:--“काम” desire, “क्रोध” wrath, “लोभ” covetousness, “मोह” bewilderment, “मद” pride, and “मात्मर्य्य” envy. E. षष् six, and वर्ग a class.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्वर्ग/ षड्--वर्ग m. a class or aggregate of six Cat.

षड्वर्ग/ षड्--वर्ग m. six cows , with calves Ka1tyS3r. Sch.

षड्वर्ग/ षड्--वर्ग m. the five senses and मनस्BhP.

षड्वर्ग/ षड्--वर्ग m. the six inner foes or faults of men (viz. काम, क्रोध, लोभ, हर्ष, मान, and , मद; also with अरिor रिपुor शत्रु, prefixed e.g. अरि-षड्-व्) MBh. Bhat2t2. Ka1m. etc.

"https://sa.wiktionary.org/w/index.php?title=षड्वर्ग&oldid=361961" इत्यस्माद् प्रतिप्राप्तम्