षण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्डः, पुं, (षणु दाने + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः । बहुलवचनात् सत्वाभावः ।) वृषभः । षा~ड इति भाषा । तत्पर्य्यायः । गोपतिः २ इट्चरः ३ । इत्यमरः ॥ षण्टः ४ शण्डः ५ शण्टः ६ । इति शब्दरत्नावली ॥ क्लीवम् । इति जटाधरामरटीके ॥ समूहः । इति वृद्धाः ॥ (यथा, हरिवंशे । ३३ । ३२ । “नता निश्चलमूर्द्धानो बभूवुस्ते महोरगाः । सायाह्ने कदलीषण्डे कम्पितास्तस्य वायुना ॥”)

षण्डः, पुं, क्ली, (षणु दाने + डः ।) अब्जादिकदम्बम् । पद्मकुसुदादिसमूहः । इत्यमरः । (यथा, माघे । ११ । १५ “कलरवमुपगीते षट् पदौघेन धत्तः कुमुदकमलषण्डे तुल्यरूपामवस्थाम् ॥” चिह्नम् । यथा, भागवते । ४ । १९ । २३ । “यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया । नगते पापस्य षण्डानि लिङ्गं षण्डमिहोच्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्ड पुं-नपुं।

अब्जादीनाम्_समूहः

समानार्थक:षण्ड

1।10।42।2।3

रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम्. मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम्.।

अवयव : कुवलयम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

षण्ड पुं।

नपुंसकम्

समानार्थक:पोटा,तृतीयाप्रकृति,शण्ढ,क्लीब,षण्ड,नपुंसक

2।6।39।2।4

सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ। तृतीया प्रकृतिः शण्ढः क्लीबः पण्डो नपुंसके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

षण्ड पुं।

साण्डवृषभः

समानार्थक:षण्ड,गोपति,इट्चर

2।9।62।2।3

शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ। आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ष(श)ण्ड¦ पु॰ सन--ड डस्य नेत्त्वम् पृषो॰ षत्वं शत्वं वा।

१ वृषे अमरः

२ नपुंसके जटा॰।

३ पद्मादिसमूहे पु॰ न॰अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्ड¦ m. (-ण्डः)
1. A bull at liberty.
2. A eunuch.
3. A multitude, a heap. mn. (-ण्डः-ण्डं) A quantity of lotuses. E. षण् to give, ड Una4di aff.; also शण्ड, षण्ढ, and शण्ढ, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्डः [ṣaṇḍḥ], 1 A bull.

A bull set at liberty; a breeding bull; नीलषण्डप्रमोक्षेण अमावास्यां तिलोदकैः Mb.13.125.73.

A eunuch; (14 or 2 classes of eunuchs are mentioned by different writers); कुब्जवामनषण्डकाः Kau. A.1.12.

A group, multitude; collection, heap, quantity (n. also in this sense); तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते Bhāg.1.7.3; कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमलषण्डे तुल्यरूपामवस्थाम् Śi.11.15; cf. खण्ड also.-ण्डः, -ण्डम् A flock (of goats &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्ड mn. (often written खण्ड, also v.l. or w.r. for शण्ड, षण्ढ, and सण्ड)a group of trees or plants , wood , thicket (always ifc. Page1108,1 ; See. वनand वृक्ष-ष्)

षण्ड m. any group or multitude , heap , quantity , collection BhP.

षण्ड m. a bull set at liberty(724907 -त्वn. ) Un2. i , 101 ; 113 Sch. (See. नीलष्)

षण्ड m. a breeding bull L.

षण्ड m. N. of a serpent-demon Ta1n2d2yaBr. La1t2y.

षण्ड n. = लिङ्ग(used in explaining पाषण्ड) BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the asura; also शण्ड, brother of Marka; one of the disciples of शुक्र. The Asuras were experts in the magic of warfare and hence Devas won them over by offer- ing a graha to them in the sacrifices; thus the Asuras were defeated. Br. III. ७२. ७२, ८७; ७३. ६३-4; वा. ९७. ७२ and ८६; ९८. ६३; १०८. ६०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṣaṇḍa : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (govindā mandakāḥ ṣaṇḍā…) 6. 10. 42 [see Śaṇḍa ].


_______________________________
*1st word in right half of page p896_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṣaṇḍa : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (govindā mandakāḥ ṣaṇḍā…) 6. 10. 42 [see Śaṇḍa ].


_______________________________
*1st word in right half of page p896_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṣaṇḍa is the name of a priest at the snake festival described in the Pañcaviṃśa Brāhmaṇa.[१] Cf. Kuṣaṇḍa.

  1. xxv. 15, 3. Cf. Weber, Indische Studien, 1, 35.
"https://sa.wiktionary.org/w/index.php?title=षण्ड&oldid=505112" इत्यस्माद् प्रतिप्राप्तम्