षण्डिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्डिक m. N. of a man MaitrS. ( खण्ड्S3Br. )

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṣaṇḍika is mentioned in the Maitrāyaṇī Saṃhitā[१] as a contemporary of Keśin. Probably Khaṇḍika should be read as usual elsewhere.

  1. i. 4, 12, where von Schroeder gives no variant. But and kh are constantly interchanged in manuscripts.
"https://sa.wiktionary.org/w/index.php?title=षण्डिक&oldid=474895" इत्यस्माद् प्रतिप्राप्तम्