षण्मुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्मुखः, पुं, (षट् मुखानि यस्य ।) कार्त्तिकेयः । इति हलायुधः ॥ (यथा, महाभारते । ३ । २३१ । १६ । “त्वं क्रीडसे षण्मुख कुक्कुटेन यथेष्टनानाविधकामरूपी ॥”) षट् संख्यकवदने, क्ली । तद्वति, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्मुख¦ पु॰ षट्मुखानि यस्य।

१ कार्त्तिकेये हला॰ षड्-मुजायां स्त्री राजनि॰ टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्मुख¦ m. (-खः) KA4RTIKE4YA. f. (-खा) A water-melon. E. षष् six, मुख face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षण्मुख/ षण्--मुख mfn. having six mouths or faces ( शिव) MBh.

षण्मुख/ षण्--मुख m. N. of स्कन्दor कार्त्तिकेयTA1r. MBh. Ka1v. etc.

षण्मुख/ षण्--मुख m. of a बोधि-सत्त्वBuddh.

षण्मुख/ षण्--मुख m. of a king and of various other persons ib. Ra1jat.

षण्मुख/ षण्--मुख m. (with धारणी)N. of a सूत्रBuddh.

षण्मुख/ षण्--मुख m. (prob.) n. = षडशीति-मुखHcat.

षण्मुख/ षण्--मुख m. N. of a सूत्रBuddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(कुमार); anecdotes of, in the स्कान्- दपुराण; फलकम्:F1:  Br. III. १०. ४२; M. ५३. ४२.फलकम्:/F a leader in the battle of Tripuram; फलकम्:F2:  Ib. १३६. ६८; १३७. ३२; १५९. 3; १६०. ११ and २८.फलकम्:/F all the wives [page३-500+ २८] of the seven seers except अरुन्धती served कुमार as mothers. Hence the six-faced. फलकम्:F3:  वा. ७२. ४०.फलकम्:/F
(II)--a name of विघ्नेश्वर. Br. IV. ४४. ६८.
"https://sa.wiktionary.org/w/index.php?title=षण्मुख&oldid=439277" इत्यस्माद् प्रतिप्राप्तम्