षष्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्¦ त्रि॰ ब॰ व॰। षो--क्विप् पृषो। (छय) सङ्ख्याभेदे व्या-करणोक्ते

१ डतिप्रत्ययान्तकत्यादौ षान्ते नान्ते सङ्ख्या-वाचके च

२ शब्दे च
“ष्णान्ताः षट्”
“डति च” पा॰।
“षज्भ्यो लुक्” पा॰
“नषटस्वास्रदिभ्यः” पा॰ स्तियां न ङीप्।
“षट्संज्ञकास्त्रिषु समायुष्मदस्मत्तिङव्ययम्” अमरः। त्रिष्वित्यधिका-{??}ण त्रिषु समा इति सिद्धे पुनः कथनं त्रिषु समान-रूपताप्रतिपादनार्थम्। तथा हि वैयाकरणमते तिङःपथमान्तसामानाधिकरण्यनियमात् विशेष्यविशेषणयाःसमानलिङ्गत्वे प्राप्ते ततः स्त्रियां टाबादिप्रसक्तौ तन्नि-धेधः तेन स्त्री पचति इत्यादौ इकान्तरत्वात् न ङीप्। स्त्रियः अपचन् इत्यादौ च न ङीप्। स्त्री अपचतइत्यादौ न टाप्। कुलं पचते इत्यादौ क्लोवत्वेन नह्रस्वः। अव्ययस्य लिङ्गशून्यत्वेऽपि ह्रस्व टाबादिशून्यत्वार्थं त्रिषु समानरूपोक्तिः। तेन हाशब्दस्य निन्दनी-यपरत्वे हा पापमित्यादौ न ह्रस्वः। कष्टसाध्यपरत्वेअहह संसारपारगतिरित्यादौ न टाप् इति बोध्यम्इत्यन्तस्य कति स्त्रियः इत्यादौ न ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्¦ mfn. Plu. only (षट् or षड्) Six.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष् [ṣaṣ], num. a. (used in pl., nom. षट्; gen. षण्णाम्) Six; तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् Ms.1.16;8.43.-Comp. -अंशः (ष़डंशः) a sixth part. -अक्षीणः (षडक्षीणः) a fish.

अङ्गम् (ष़डङ्गम्) (a) six parts of the body taken collectively: जङ्घे बाहू शिरो मध्यं षडङ्गमिदमुच्यते । (b) The other six parts of the body are 'हृदयशिरःशिखा- नेत्रकवचास्त्राणि' as in Māl.5.2 (नित्यं न्यस्तषडङगचक्रनिहितं हृत्पद्यमध्योदितम्); cf. com. on the verse.

the six works auxiliary to the Veda; शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चितिः । ज्योतिषामयनं चैव षडङ्गो वेद उच्यते ॥ see वेदाङ्ग also. ˚विद् knowing the six वेदाङ्गs; Ms.3.145.

six auspicious things, i. e. the six things obtained from a cow; गोमूत्रं गोमयं क्षीरं सर्पिर्दधि च रोचना । षडङ्गमेतन्माङ्गल्यं पठितं सर्वदा गवाम् ॥

any set of six articles. ˚जत् m. N. of Viṣṇu. -अङ्घ्रिः (षडङ्घ्रिः) a bee; किमिह बहु षडङ्घ्रे गायसि त्वम् Bhāg.1.47.14.; Śi.1.4. -अधिक a. (-षडधिक) exceeded by six; षडधिकदशनाडीचक्रमध्यस्थितात्मा Māl.5.1. -अभिज्ञः (षडभिज्ञः) a Buddhist deified saint.-अशीत (षडशीत) eighty-sixth. -अशीतिः f.

(ष़डशीतिः) eighty-six.

N. of the four passages of the sun from one zodiacal sign to the other; L. D. B. -अष्टकम् (in astr.) a particular Yoga. -अहः (ष़डहः) a period of six days. -आननः, -वक्त्रः, -वदनः, (षडाननः, षड्वक्त्रः, षड्वदनः) epithets of Kārtikeya; षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु R.14.22. -आम्नायः (षडाम्नायः) the six-fold Tantra. -ऊर्मिः the six waves of existence.-ऊषणम् (ष़डूषणम्) six spices taken collectively; पञ्चकोलं समरिचं षडूषणमुदाहृतम्. -ऋतुः m. pl. the six seasons (i. e. वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त and शिशिर). -कर्ण a. (-षट्कर्ण) heard by six ears; i. e. by a third person other than the speaker and the person spoken to; told to more than one listener (as a counsel, secret &c.); षट्कर्णो भिद्यते मन्त्रः Pt.1.99. (-र्णः) a kind of lute. -कर्मन् n.

(षट्कर्मन्) the six acts or duties enjoined on a Brāhmaṇa; they are अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट्कर्माण्यग्र- जन्मनः ॥ Ms.1.75.

the six acts allowable to a Brāhmaṇa for his subsistence: उच्छं प्रतिग्रहो भिक्षा वाणिज्यं पशुपालनम् । कृषिकर्म तथा चेति षट्कर्माण्यग्रजन्मनः ॥.

the six acts that may be performed by means of magic: शान्ति, वशीकरण, स्तम्भन, विद्वेष, उच्चाटन and मरण.

the six acts belonging to the practice of Yoga: धौतिर्वस्ती तथा नेती नौलिकी (नौलिकः) त्राटकस्तथा । कपालभाती चैतानि षट्कर्माणि समाचरेत् ॥ (-m.)

a Brāhmaṇa skilled in the above six acts.

one well-versed in the Tantra magical rites.-कोण a. (-षट्कोण) hexangular. (-णम्)

a hexagon.

the thunderbolt of Indra.

a diamond. -गया the sixfold gayā; गयागजो गयादित्यो गायत्री च गदाधरः । गया गयासुरश्चैव षड्गया मुक्तिदायकाः ॥

गवम् (षड्गवम् a team or yoke of six oxen.

a yoke of six (sometimes after the names of other animals); i. e. हस्ति˚, अश्व˚ 'six elephants, horses &c.'. -गवीय a. drawn by six oxen; न यद्वहेच्छकटं षड्गवीयम् Mb.8.76.17. -गुण a.

(षड्गुण) sixfold.

having six attributes.

(णम्) an assemblage of six qualities.

the six expedients to be used by a king in foreign politics; see under गुण (21); cf. षाड्गुण्य also. -ग्रन्थः a kind of Karañja tree. -ग्रन्थिn. (-षड्ग्रन्थि) the root of long pepper. -ग्रन्थिका (षड्- ग्रन्थिका) zedoary (शठी). -चक्रम्, (षट्चक्रम्) the six mystical circles of the body, i. e. मूलाधार, स्वाधिष्ठान, मणिपूर, अनाहत, विशुद्ध and आज्ञाख्य. -चत्वारिंशत् (षट्चत्वारिंशत्) forty-six.

चरणः (षट्चरणः) a bee.

a locust.

a louse. -जः, (ष़ड्जः) the fourth (or first according to some) of the seven primary notes of the Indian gamut; so called because it is derived from the six organs: नासां कण्ठमुरस्तालु जिह्वां दताञ्श्च संस्पृशन् । षड्जः सञ्जायते (षढ्भ्यः संञ्जायते) यस्मात्तस्मात् षड्ज इति स्मृतः ॥ it is said to resemble the note of peacocks; षड्जं रौति मयूरस्तु Nārada; षड्जसंवादिनीः केकाः द्विधा भिन्नाः शिखण्डिभिः R.1.39.-तन्त्री N. of the six philosophical systems. -त्रिंशत्f. (-षट्त्रिंशत्) thirty-six; (-षट्रत्रिंश a. thirtysixth).-तिलिन् m. one performing six acts with sesamum seeds; तिलोद्वतीं तिलस्नायी तिलहोमी तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसीदति ॥ -दर्शनम् (षड्दर्शनम्) the six principal systems of Hindu philosophy; they are: सांख्य, योग, न्याय, वैशेषिक, मीमांसा and वेदान्त. (-नः) one conversant with the above six systems. -दीर्घः the six long vowels: आ, ई, ऊ, ऐ, औ. -दुर्गम्, (षड्दुर्गम्) the six kinds of forts taken collectivelly; धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च । मनुष्यदुर्गं मृद्दुर्गं वनदुर्गमिति क्रमात् ॥ -नवतिः f. (-षण्णवतिः) ninety-six. -पञ्चाशत् f. (-षट्पञ्चाशत्) fifty-six.

पदः (षट्पदः) a bee; न पङ्कजं तद्यदलीनषट्पदं न षट्पदो$सौ न जुगुञ्ज यः कलम् Bk.2.19; Ku.5.9; R.6.69.

a verse consisting of six padas. ˚अथितिः

the mango tree.

the Champaka tree. ˚आनन्दवर्धनः the Aśoka or Kiṅkirāta tree. ˚ज्य a. having bees for the bow-string (as the bow of Cupid); प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् Me.75. ˚प्रियः the tree called नाग- केशर.

पदी (षट्पदी) a stanza consisting of six lines.

a female bee.

the six states ('यो$शनायापिपासे शोकं मोहं जरां मृत्युमत्येति' इति श्रुत्युक्ताः Mb. 3.314.9 Com.): hunger, thrist, sorrow, disordered intellect, old age and death; other version is: कामक्रोधौ लोभमोहौ मदमानौ च षट्पदी ।. -पादः (षट्पादः) a bee.

प्रज्ञः, (षट्प्रज्ञः) one who is well acquainted with six subjects i. e. the four Puruṣārthas or objects of human existence, the nature of the world, and the nature of the Supreme Sprit; धर्मार्थकाममोक्षेषु लोक- तत्त्वार्थयोरपि । षट्सु प्रज्ञा तु यस्यासौ षट्प्रज्ञः परिकीर्तितः ॥

a lustful or licentious man.

a good-hearted neighbour.-बिन्दुः (षड्बिन्दुः ) an epithet of Viṣṇu. -भागः (षड्भागः) a sixth part, one-sixth; तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः Ś.2.14; Ms.7.131;8.33. -भाववादिन् a maintainer of the theory of the six भावs (i. e. द्रव्य, गुण, कर्मन्, सामान्य, विशेष and समवाय). -भुज a.

(षड्भुज) six-armed.

six-sided, hexagonal. (-जः) a hexagon.

(जा) an epithet of Durgā.

the watermelon. -मतस्थापकः (षण्मतस्थापकः) N. of Śaṁkarāchārya. -मासः (षण्मासः) a period of six months. ˚निचय a. one who has a store (of food) sufficient for six months; Ms.6.18. -मासिक a. (-षण्मासिक) half-yearly, occurring every six months. -मुखः (षण्मुखः) an epithet of Kārtikeya; स गुणानां बलानां च षण्णां षण्मुख- विक्रमः R.17.67; Mv.1.33. (खा) a water-melon.-रसम्, -रसाः (m. pl.) (-षड्रसम् &c.) the six flavours taken collectively; see under रस. -रात्रम् (षड्रात्रम्) a period of six nights. -रेखा, (षड्रेखा) a water-melon.

वर्गः (षड्वर्गः) an aggregate of six things.

especially, the six enemies of mankind; (also called षड्रिपु); कामः क्रोधस्तथा लोभो मदमोहौ च मत्सरः; कृतारिषड्वर्गजयेन Ki.1 9; व्यजेष्ठ षड्वर्गम् Bk.1.2.

the five senses and Manas.-र्विशम् N. of a Brāhmaṇa belonging to the Sāma Veda. -विंशतिः f. (-षड्विंशतिः)twenty-six; (-षड्विंश twentysixth). -विध (षड्विध) a. of six kinds, sixfold; षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया R.4.26. -शास्त्रिन् m. one conversant with the six Śāstras or darśanas.-षष्टिः f. (-षट्षष्टिः) sixty-six. -सप्ततिः (षट्सप्ततिः) seventy-six.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष् mfn. pl. (prob. for orig. षक्ष्; nom. acc. षट्instr. षड्भिस्dat. abl. षड्भ्यस्, gen. षण्णाम्loc. षट्सु; in comp. षष्becomes षट्before hard letters , षड्before soft , षोbefore द्, which is changed into ड्, and ण्before nasals) six (with the counted object in apposition or exceptionally in gen. or ifc. e.g. षड् ऋतवह्, or षड् ऋतुनाम्, " the six seasons " , षट्सुषत्सु मासेषु, " at periods of six months " Mn. viii 403 at the end of a बहुव्रीहिcompound it is declined like other words ending in ष्, e. g. प्रिय-षषस्nom. pl. Pa1n2. 7-1 , 22 Schol. ; among the words used as expressions for the number six ( esp. in giving dates) are अङ्ग, दर्शन, तर्क, रस, ऋतुवज्रकोणकार्त्तिकेय-मुख) RV. etc. etc.

षष् mfn. (in gram) a tech. N. for numerals ending in ष्and न्and words like कतिPa1n2. 1-1 , 24 , 25

"https://sa.wiktionary.org/w/index.php?title=षष्&oldid=505113" इत्यस्माद् प्रतिप्राप्तम्