षष्टिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिकः, पुं, (षष्टिरात्रेण पच्यन्ते इति । “षष्टिकाः षष्टिरात्रेण पच्यन्ते ।” ५ । १ । ९० । इति कन्- प्रत्ययेन निपातितः ।) धान्यविशेषः । षष्टि- रात्रेण पच्यते षाटिया इति स्वामिसुभूती । इत्यमरभरतौ ॥ तत्पर्य्यायः । षष्टिशलिः २ षष्टिजः ३ स्निग्धतण्डुलः ४ षष्टिवासरजः ५ । अस्या गुणाः । “गौरो नीलः षष्टिकोऽयं द्विधा स्या- दाद्यो रुच्यः शीतलो दोषहारी । बल्यः पथ्यो दीपनो वीर्य्यवृद्धिं दत्ते तस्मात् किञ्चिदूनो द्वितीयः ॥” इति राजनिर्घण्टः ॥ षष्टिसंख्याक्रीते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक¦ पु॰ अष्ट्या अहोभिः पच्यते कन्। (षाटिया)

१ धान्यभेदेअमरः। तत्रार्थ स्त्रीत्वमपि
“षष्टिका कालशाकञ्च मू-लञ्च केमु तरत्” ति॰ त॰। षष्ट्या क्रीतः कन्।

२ षष्टि-मंख्यातद्रव्यक्रीते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक¦ mfn. (-कः-का-कं) Bought with sixty. mf. (-कः-का) A kind of rice of quick growth. E. षष् six, (days,) ठन् aff.; or षष्टि sixty, and कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक [ṣaṣṭika], a. Bought with sixty. -कः, -का A kind of rice of quick growth; घृतक्षीरसमायुक्तं विधिवत् षष्टिकौदनम् Mb. 13.64.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक mfn. bought with sixty W.

षष्टिक m. or f( आ). a kind of rice of quick growth (ripening in about 60 days) MBh. Sus3r. VarBr2S. etc.

षष्टिक n. the number 60 VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=षष्टिक&oldid=362552" इत्यस्माद् प्रतिप्राप्तम्