षष्टिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिका, स्त्री, (षष्टिक + स्त्रियां टाप् ।) षष्टिक- धान्यम् । यथा, -- “हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः कलायकङ्गनीवारा बास्तूकं हिलमोचिका । षष्टिका कालशाकञ्च मूलकं केमुकेतरत् ॥” इति तिथ्यादितत्त्वे हविष्यान्नप्रकरणीयस्मृति- वचनम् ॥ किञ्च । शरदि षष्टिकाभिः पार्वणं नित्यमिति वाचस्पतिमिश्राः ॥

"https://sa.wiktionary.org/w/index.php?title=षष्टिका&oldid=173090" इत्यस्माद् प्रतिप्राप्तम्