षष्टिक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक्यम्, त्रि, (षष्टिकानां भवनं क्षेत्रम् । षष्टिक + “यवयवकषष्टिकात् यत्” ५ । २ । ३ । इति यत् ।) षष्टिकधान्योपयुक्तक्षेत्रादि । इत्यमरः । २ । ९ । ७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक्य वि।

षष्टिकक्षेत्रम्

समानार्थक:षष्टिक्य

2।9।7।1।3

यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत्. तिल्यं तैलीनवन्माषोमाणुभङ्गा द्विरूपता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक्य¦ न॰ षष्टिकधान्यस्य भवन क्षेत्रम् यत्। धाष्टिकधान्योत्-{??}त्तियोग्ये क्षते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक्य¦ mfn. (-क्यः-क्या-क्यं) Fit for rice of quick growth, (a field, &c.) E. षष्टिक, and यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक्यम् [ṣaṣṭikyam], A field sown with the above kind of rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिक्य mfn. sown with the above rice Pa1n2. 5-2 , 3

षष्टिक्य mfn. (a field etc. ) fit for sowing with this rice W.

"https://sa.wiktionary.org/w/index.php?title=षष्टिक्य&oldid=362557" इत्यस्माद् प्रतिप्राप्तम्