षष्टितम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टितमः, त्रि,) षष्टि + “षष्ठ्यादेश्चासंख्यादेः ।” ५ । २ । ५८ । इति तमट् ।) षष्टेः पूरणः । इति मुग्धबोधव्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टितम¦ त्रि॰ षष्टेः पूरणः तमप्। येन षष्टिसङ्ख्या पूर्य्यते तस्मिन्। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टितम¦ mfn. (-मः-मी-मं) Sixtieth. E. षष्टि sixty, and तमप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टितम/ षष्टि--तम mfn. ( accord. to Pa1n2. 5-2 , 58 the only form when used alone ; of षष्टabove ) the 60th MBh. R.

"https://sa.wiktionary.org/w/index.php?title=षष्टितम&oldid=362578" इत्यस्माद् प्रतिप्राप्तम्