षष्टिसंवत्सर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिसंवत्सर¦ पु॰ ब॰ व॰ षष्टिगुणिता संवत्सराः। ज्यतिष-प्रसिद्धेषु

१ प्रभवादिषु षष्टौ वत्सरेषु। प्रभवादिशब्दे

४७

३ ।

४७

४ पृ॰ तदानयनं दृश्यम्।

२ नारायणादिकेषुषष्टिवर्षेषु गुरुवर्षशब्दे

२६

२२ पृ॰ दृश्यम्। षष्ट्य-व्दादयोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षष्टिसंवत्सर/ षष्टि--संवत्सर m. a period of 60 years or the 60th year (from birth etc. ) MW.

"https://sa.wiktionary.org/w/index.php?title=षष्टिसंवत्सर&oldid=362679" इत्यस्माद् प्रतिप्राप्तम्